यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धमूल¦ त्रि॰ ऊर्द्धं मूलमस्य।

१ ऊर्द्धस्थितमूलभागे कुशादौऊर्द्ध्वः क्षरादुत्कृष्टः पुरुषोत्तमो मूलमस्य।

२ संसारे च
“ऊर्द्धमूलमधःशाखमश्वत्थं प्राहुरव्ययम्” गीता।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धमूल&oldid=246802" इत्यस्माद् प्रतिप्राप्तम्