यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धवृहती¦ स्त्री वैदिके छन्दोभेदे।
“चतुर्थं वृंहती”। इत्युप-क्रम्य
“अष्टिनोर्मध्ये दशकोविष्टारवृहती त्रिजागतोर्द्ध-वृहती” सर्व्वानु॰

५ अ॰।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धवृहती&oldid=246814" इत्यस्माद् प्रतिप्राप्तम्