यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वकः, पुं, (उर्द्ध्वः सन् कायति शब्दायते इति । ऊर्द्ध्व + कै + क ।) मृदङ्गविशेषः । यथा, -- “ऊर्द्ध्वको गोपुच्छवत् स त्रितालोऽष्टाङ्गुलो मुखे । धृत्वोर्द्ध्वं वाद्यते तेषां वादनं दुर्ज्जनं नना” ॥ इति भरतधृतशब्दार्णवः ॥ अपिच । “हरीतक्या- कृतिस्त्यङ्क्यस्तथालिङ्ग्यो यवाकृतिः । ऊर्द्ध्वको दण्ड- तुल्यः स्यान्मुरजा भेदतो मताः” ॥ अन्यटीका- यान्तु । “यवमध्यस्तथोर्द्ध्वकः” । इत्यमरटीका- सारसुन्दरी ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वक¦ m. (-कः) A kind of drum. E. ऊर्द्ध्व or ऊर्द्ध्व up, and क what sounds; from its making a loud noise, or being elevated in playing; also ऊर्द्धक।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वक&oldid=493680" इत्यस्माद् प्रतिप्राप्तम्