यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वज्ञः, त्रि, (ऊर्द्ध्वे जानुनी यस्य । पृषोदरादित्वात् साधुः ।) ऊर्द्ध्वजानुः । इति भरतो द्विरूपकोषश्च ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Thick-kneed: see the preceding. E. ऊर्द्ध्व and ज्ञ substituted for जानु; also ऊर्द्ध्वज्ञु।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वज्ञ&oldid=246875" इत्यस्माद् प्रतिप्राप्तम्