यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वपादः, पुं, (ऊर्द्ध्वाः पादा यस्य ।) शरभः । इति शब्दरत्नावली ॥ (ऊर्द्ध्वपदे, त्रि ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वपाद¦ mfn. (-दः-दा-दं) Heels upwards. m. (-दः) A fabulous animal with eight legs. E. ऊर्द्ध्व superior, exceeding, पाद a foot.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वपाद&oldid=493687" इत्यस्माद् प्रतिप्राप्तम्