यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्ववात¦ पु॰ ऊर्द्ध्वगतो वातः। सुश्रुतोक्ते स्वाभाविकगतिरोधेनऊर्द्ध्वगते वायौ। स च मूत्रादिवेगधारणाद्भवति यथोक्तं[Page1392-b+ 38] सुश्रु॰।
“अधश्चोर्द्धञ्च भावानां प्रवृत्तानां स्वभावतः। नवेगान् धारयेद्धीमान वातादीनां जिजीविषुः”। अधिक-मुदावर्त्तशब्दे

११

६३ पृ॰ उक्तम्।
“आटोपशूलौ परिवर्त्तनञ्चसङ्गः पुरीषस्य तथोर्द्धवातम्” सुश्रु॰

२ सप्तमारुतान्त-र्गते परीवहे वायौ तस्य सर्ववायूनामुपरिस्थत्वात् तथा-त्वम् आवहशब्दे विवृतिः।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्ववात&oldid=493692" इत्यस्माद् प्रतिप्राप्तम्