यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वग/ ऊर्ध्व--ग mfn. going upwards , ascending , hovering MBh. Sus3r. etc.

ऊर्ध्वग/ ऊर्ध्व--ग mfn. being above , high

ऊर्ध्वग/ ऊर्ध्व--ग m. N. of a son of कृष्णBhP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृष्ण and माद्री. भा. X. ६१. १५.

"https://sa.wiktionary.org/w/index.php?title=ऊर्ध्वग&oldid=426809" इत्यस्माद् प्रतिप्राप्तम्