यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वजानु पुं।

ऊर्ध्वजानुकः

समानार्थक:ऊर्ध्वज्ञु,ऊर्ध्वजानु

2।6।47।2।2

खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः। ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वजानु/ ऊर्ध्व--जानु mfn. raising the knees (in sitting) , S3a1n3khS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वजानु वि.
(ऊर्ध्वे जानुनी यस्य) उठे हुए घुटनों के साथ (नीचे बैठना), शां.श्रौ.सू. (इष्टि में होता की अवस्थिति = आसीनता का ढंग)। ऊ 182 ऊर्ध्वज्ञु (ऊर्ध्वे जानुनी यस्य ‘जानु को विकल्प से ‘ज्ञु’ आदेश, तु. ऊर्ध्वाद् विभाषा, पा. 5.4.13०) वि. (वह व्यक्ति) जो ऊपर की ओर घुटने के साथ बैठता है, आप.श्रौ.सू. 2.5.2 (तुल.ता.ब्रा. 3.3.3.1); ‘पत्नीसंयाज’ आहुति के समय अध्वर्यु के लिए निर्धारित बैठने की मुद्रा, बौ.श्रौ.सू. 3.7.7 (दर्श), उठे हुए घुटनों के साथ (बैठने वाला होता, मा.श्रौ.सू. 5.1.3.11 (वैश्वदेव में वाजिन् के लिए पाठ करता है)। तु.-मितज्ञवो वरिमन्ना पृथिव्याः, ऋ.वे. 3.56.3।

"https://sa.wiktionary.org/w/index.php?title=ऊर्ध्वजानु&oldid=477655" इत्यस्माद् प्रतिप्राप्तम्