यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वज्ञु पुं।

ऊर्ध्वजानुकः

समानार्थक:ऊर्ध्वज्ञु,ऊर्ध्वजानु

2।6।47।2।1

खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः। ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ध्वज्ञु/ ऊर्ध्व--ज्ञु ( ऊर्ध्व) mfn. ( Pa1n2. 5-4 , 130 ) , id. MaitrS. AitA1r. etc.

"https://sa.wiktionary.org/w/index.php?title=ऊर्ध्वज्ञु&oldid=247069" इत्यस्माद् प्रतिप्राप्तम्