यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्वशी¦ स्त्री ऊरुं नारायणोरुं कारणत्वेनाश्नुते अश--अच्

६ त॰ गौरा॰ ङीष्। ऊर्वश्याम्। पृ॰ अस्य दन्त्यसवत्त्वमपि।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्वशी f. v.l. for उर्वशीSee.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--born out of the thigh of नारायण. (See उर्वशी). वा. ६९. ५१.

"https://sa.wiktionary.org/w/index.php?title=ऊर्वशी&oldid=493709" इत्यस्माद् प्रतिप्राप्तम्