यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊवध्यम् [ūvadhyam], Half digested food; Bṛi. Up.1.1.1. उवध्य- गोहं पार्थिवं रवनतात् T. Br.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊवध्य See. ऊबध्य.

"https://sa.wiktionary.org/w/index.php?title=ऊवध्य&oldid=247489" इत्यस्माद् प्रतिप्राप्तम्