यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्, [च्] स्त्री, (ऋच्यन्ते स्तूयन्ते देवा अनया । ऋच् + क्विप् ।) वेदविशेषः । ऋग्वेदः । इत्यमरः ॥ अस्य एकविंशतिशाखाः । वेदमन्त्रविशेषः । तस्य लक्षणम् । यत्रार्थवशेन पादव्यवस्थितिः । अस्यार्थः । यत्रार्थवशेन एकान्वयित्वेनानुष्टुवादिपादस्थितिः । इति जैमिनिः ॥ (ऋग्यजुःसामाथर्व्ववेदाभिहि- तैरपरैश्चाशीर्विधानैरुपाध्यायां भिषजश्च सन्ध्ययोः रक्षां कुर्य्युः ॥ इति सुश्रुते सूत्रस्थाने ऊनविंशे- अध्याये ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक् ऋक्-छस्, ऋक्-तस्,and ऋक्-शस्See. under 2. ऋच्, p. 225 , col. 1.

ऋक् (by संधिfor 2. ऋच्below).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the names in the fourth मरुत् गण। वा. ६७. १२७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṚK : A small section of the Veda. The Veda which issued from the face of God at the time of creation, consisted of 1,00,000 books in four sections, beginning with Ṛk. (Viṣṇu Purāṇa, Part III, Chapter 4). The root “ṚC” means “to praise”. It got the name “ṚK” meaning, “to praise gods”.


_______________________________
*8th word in right half of page 649 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋक्&oldid=493733" इत्यस्माद् प्रतिप्राप्तम्