यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षगन्धा, स्त्री, (ऋक्षस्येव गन्धो यस्याः ।) वृक्ष- विशेषः । वीरताड इति ख्यातः । तत्पर्य्यायः । छगलान्त्री २ आवेगी ३ वृद्धदारकः ४ जुङ्गः ५ । इत्यमरः ॥ ऋषिजाङ्गल इति ख्यातो वृक्षश्च । तत्पर्य्यायः । ऋष्यगन्धा २ ऋषिजाङ्गलिकी ३ इति रत्नमाला । क्षीरविदारीवृक्षः । तत्पर्य्यायः । महाश्वेता २ । क्षीरिका ३ । ऋक्षगन्धिका ४ । इति शब्दरत्नावली ॥ (वृद्धदारकशब्देऽस्याः गुणादयो ज्ञेयाः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षगन्धा स्त्री।

वृद्धदारकः

समानार्थक:ऋक्षगन्धा,छगलान्त्री,आवेगी,वृद्धदारक,जुङ्ग

2।4।137।1।1

स्याद्दक्षगन्धा छगलान्त्र्यावेगी वृद्धदारकः। जुङ्गो ब्रम्ही तु मत्स्याक्षी वयस्था सोमवल्लरी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षगन्धा¦ स्त्री ऋक्षान् गन्धयति हिनस्ति गन्ध अच्

६ त॰। [Page1405-a+ 38]

१ जाङ्गलीवृक्षे (ऋषिजाङ्गलो)

२ महाश्वेतायां,

३ क्षीरवि-दार्याञ्च। (वीरताड) स्वार्थे कन् तत्रैव

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षगन्धा¦ f. (-न्धा)
1. A kind of potherb, (Convolvulus argenteus.)
2. Another sort, (Convolvulus paniculatus.) E. ऋक्ष a bear, and गन्ध smell, smelling like a bear.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षगन्धा/ ऋक्ष--गन्धा f. Argyreia Argenteia L.

ऋक्षगन्धा/ ऋक्ष--गन्धा f. Batatas Paniculata L.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षगन्धा&oldid=493740" इत्यस्माद् प्रतिप्राप्तम्