यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षरः, पुं, (ऋष + “तन्यृषिभ्यां क्स्रन्” । ३ । ७५ । इत्युणादिसूत्रेण कस्रन् ।) ऋत्विक् । इति मेदिनी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षरः [ṛkṣarḥ], [ऋष्-क्सरन् Uṇ.3.75.]

A priest (ऋत्विज्).

A thorn. -रा, -रम् shower of rain; stream.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षरः&oldid=247784" इत्यस्माद् प्रतिप्राप्तम्