यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षवत्¦ पु॰ ऋक्षाः बाहुल्येन सन्त्यत्र मतुप् मस्य वः। नर्म-दातीरस्थे पर्वतभेदे
“वप्रक्रियामृक्षवतस्तटेषु” रघुः
“नर्मदा-कूलमेकाकी मेकलां मृत्तिकाव{??}म्। ऋक्षवन्तं गिरिंजित्वा शुक्तिमत्यासुवास सः” हरिवं॰

३७ अ॰ उक्तेः तस्यनर्म्मदातीरस्थत्वम् बोध्यम्
“ऋक्षवन्तं गिरिवरं विन्ध्यञ्चगिरिमुत्तमम्” हरिवं॰

३९ अ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षवत् [ṛkṣavat], m. N. of a mountain near the Narmadā; वप्रक्रियामृक्षवतस्तटेषु R.5.44; ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् Rām.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षवत्/ ऋक्ष--वत् m. N. of a mountain R. Ragh. v , 44.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षवत्&oldid=247796" इत्यस्माद् प्रतिप्राप्तम्