यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षवन्त¦ ऋक्ष + वा॰ वन्त। शम्बरासुरपुरे नगरभेदे
“तमृक्षवन्ते नगरे निहत्यासुरसत्तमम्। गृह्य मायावतीदेवीमागच्छन्नगरं पितुः” हरिवं॰

१६ अ॰ तं शम्बरभ्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षवन्त/ ऋक्ष--वन्त n. N. of a town Hariv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Mt. occupied by ज्यामघ, son of Rukma- kavaca; a कुलपर्वत। M. ४४. २७-32; ११४. १७.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षवन्त&oldid=426842" इत्यस्माद् प्रतिप्राप्तम्