यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षिक¦ त्रि॰ ऋक्ष इव इवार्थे ईकन्। ऋक्षतुल्ये हि{??}के। [Page1407-a+ 38]
“ऋक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्कराअरुण्येष्वाजायेरन्” शत॰ ब्रा॰

१३ ,

२ ,

४ ,

२ ,

४ ,

२ ऋक्षाकारपुरुषमेधीयदेवताभेदे स्त्री।
“नदीभ्यः पौञ्जिष्ठ-मृक्षीकाभ्यो नैषादम्” यजु॰

३० ,

८ । पुरुषमेधे उक्तम्।

"https://sa.wiktionary.org/w/index.php?title=ऋक्षिक&oldid=247813" इत्यस्माद् प्रतिप्राप्तम्