यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्संहिता¦ स्त्री

६ त॰। ऋग्वेदसंहितायाम् ऋग्वेदशब्देविवृतिः
“ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः। साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते” मनुः वेदोहिमन्त्रब्राह्मणभेदेन द्विविधः तत्र मन्त्रात्मको भागः संहिता।
“अग्निमीले” इत्यादिकः ऋक्समुदायात्मकः ऋक्संहिता। मन्त्रेतररवेदभागो ब्राह्मणम्। संहितारूपसन्धिकार्य-नियताश्रयतया संहितात्वं ब्राह्मणे पदग्रन्थे च न सं-हितानियम इति तयोर्न संहितात्वमिति भेदः संहिता-स्थपदविच्छेदज्ञापकोग्रन्थः पदग्रन्थः। स च ऋष्या-दिकृतःपौरुषेय इति बोध्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्संहिता¦ f. (-ता) The collection of the prayers and hymns of the Rik Veda. E. ऋच् and संहिता compendium.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्संहिता/ ऋक्--संहिता f. the संहिता(See. )of the ऋग्- वेदMn. xi , 262.

"https://sa.wiktionary.org/w/index.php?title=ऋक्संहिता&oldid=493750" इत्यस्माद् प्रतिप्राप्तम्