यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋगयनादि¦ पु॰ पाणिन्युक्ते तस्य व्याख्यान इत्यर्थे अण्प्रत्ययनिमित्तप्रकृतिभूतशब्दसमुदाये। स च गणः
“ऋगयन, पद-व्याख्यान, छन्दोगान, छन्दोभाषा, चन्दोविचिति, न्याय,पुनरुक्त, निरुक्त, व्याकरण, निगम, वास्तुविद्या, क्षत्र-विद्या, अङ्गविद्या, विद्या, उत्पात, उत्पाद, उद्यावसंवत्सर, मुहूर्त्त, उपनिषदु, निमित्त, शिक्षा, मिक्षा”

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋगयनादि/ ऋग्--अय m. N. of a गणPa1n2. 4-3 , 73.

"https://sa.wiktionary.org/w/index.php?title=ऋगयनादि&oldid=247863" इत्यस्माद् प्रतिप्राप्तम्