यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋग्मिय [ṛgmiya], a. Praiseworthy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋग्मिय mfn. to be celebrated with ऋच्verses

ऋग्मिय mfn. to be praised RV.

ऋग्मिय mfn. consisting of ऋच्verses TS. vi.

ऋग्मिय mfn. to be celebrated with ऋच्verses

ऋग्मिय mfn. to be praised RV.

ऋग्मिय mfn. consisting of ऋच्verses TS. vi.

"https://sa.wiktionary.org/w/index.php?title=ऋग्मिय&oldid=247906" इत्यस्माद् प्रतिप्राप्तम्