यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीषम्, क्ली, (अर्जते रसोऽस्मादिति । ऋज् + “अर्जे- रृजश्च” इत्युणादिसूत्रेण ईषन् ।) पिष्टपचनम् । पिष्टकभर्जनपात्रम् । इति हेमचन्द्रामरौ ॥ नरक- विशेषः । अत्र पिष्टपचनप्रक्षेपः । (यथा, मनुः ४ । ९० । “लोहशङ्कुमृजीषञ्च पन्थानं शाल्मलीं नदीम्” ॥ धनम् । सोमलताया उद्धृतो रसः । यथा, ऋग्वेदे ३ । ४३ । ५ । “कुविद्राजानं मघवन्नृजीषिन्” । “ऋजीषिन् सोमवन्” । इति भाष्यम्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीष नपुं।

पिष्टपाकोपयोगी_पात्रम्

समानार्थक:ऋजीष,पिष्टपचन

2।9।32।2।1

घटः कुटनिपावस्त्री शरावो वर्धमानकः। ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम्.।

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीष¦ न॰ अर्ज्यते रसोऽस्मिन् अर्ज्ज आधारे कीषन्ऋजादेशः।

१ पिष्टपचनपात्रे

२ नरकभेदे पिष्टपचनाकार-पात्रभेदेन पापिनां पचनहेतुत्वेन तस्य तथात्वम्। नरक-गणनायाम मनुः।
“लोहशङ्कुमृजीषञ्च” नर-कशब्दे विवृतिः।

३ नीरसे सोमलताचूर्ण्णे
“सोमो-राजामृतं सुत ऋजीषेणाजहान्मृत्युम्” यजु॰

१९ ,

७२
“ऋजीषं नीरसं सोमलताचूर्ण्णम्” वेददी॰।

४ गतसारेसोमे पु॰।
“समुद्रे त इति ऋजीषकुम्भं प्लावयति” कात्या॰

१० ,

९ ,

१ ।
“गतसारः सोमः ऋजीषस्तेन पूर्णकुम्भम्” कर्कः। यथा मादकद्रव्यस्याभिषवणेन सारांशे गृहीतेअवशिष्टः नीरसभागः (सिटि) अवतिष्ठते एवं मोमस्याभि-षवणे निःमारांश ऋजीष इत्युच्यते। कर्मणि कीषन्।

५ अभिषुते सोमे च
“कुविद्राजानं मघवन्नृजीषिन्” !ऋ॰

३ ,

४३ ,

५ ।
“ऋजीषिन्! सोमवन्!” भा॰।
“अन्तरिक्षा-दृजीषी”

३ ,

४६ ,

३ ।
“ॠजीषी सोमवान्” भा॰। तैत्ति॰अस्य निरुक्तिर्दर्शिता
“तेनांशुमद्यद्यभिषुणोति तेनेर्जीषि” ततः जातार्थे तारका॰ इतच्। ऋजीषित नीरसतया जातेत्रि॰। ऋजीषं द्रव्यं देयत्वेनास्त्यस्य इनि। ऋजीषिन् गत-सारसोमद्रव्यसम्प्रदाने देवे
“इन्द्र! सोमं सोमपते पिबेमंमाध्यन्दिनं सवनं चारु यत्ते। प्रप्रुथ्या शिप्रे मघ-यन्नृजीषिन्! विमुच्या हरी इह मादयस्व” ऋ॰

३ ,

३२ [Page1415-b+ 38]

१ , ऋजीषशब्देन गतसारं सोमद्रव्यमुच्यते” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीष¦ n. (-षं)
1. A frying pan.
2. A hell. E. ऋज् to fry, ईषन् Una4di affix: see ऋचीष।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीष [ṛjīṣa], a.

Ved. Seizing, driving away, hastening towards (epithet of Indra).

Wet; शश्वत्तच्छ्रीकरार्जीष- द्रुममण्डलमण्डितम् Bhāg.1.18.4. (Gīrvaṇa).

षम् A frying pan.

A particular hell. Ms.4.9.

The residue of Soma.

Water (Sāy.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीष m. ( ऋज्) , expeller (of enemies) , N. of इन्द्र([ Sa1y. ]) RV. i , 32 , 6.

ऋजीष n. ( अर्ज्Un2. iv , 28 ), the sediment or residue of सोम, the सोमplant after the juice has been pressed out AV. ix , 6 , 16 VS. xix , 72 TS. vi S3Br. Ka1tyS3r. etc.

ऋजीष n. the juice produced by the third pressure of the plant Sa1y.

ऋजीष n. a frying-pan Un2.

ऋजीष n. a particular hell Mn. iv , 90.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीष न.
सोम की टहनियों की तलछट, हि.आ.ध.शा. II.ii. 11; द्रष्टव्य - Raja CK, ALB 1० (2), 9०-1०5।

"https://sa.wiktionary.org/w/index.php?title=ऋजीष&oldid=477672" इत्यस्माद् प्रतिप्राप्तम्