यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजुता¦ f. (-ता)
1. Uprightness, sincerity.
2. Straightness. E. ऋजु with तल् affix; also with त्व, ऋजुत्वं।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजुता [ṛjutā] त्वम् [tvam], त्वम् Straight direction, straightness, honesty, sincerity; ऋजुताफलशुद्धियोगभाजाम् Śi.2.9; Ku.4.23.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजुता/ ऋजु--ता f.

"https://sa.wiktionary.org/w/index.php?title=ऋजुता&oldid=493763" इत्यस्माद् प्रतिप्राप्तम्