यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजुरोहित¦ न॰ कर्म्म॰। सरले इन्द्रधनुषीति केचित् वस्तुतः
“रोहितं रुधिरे प्रीक्तमृजुशक्रशरासने” विश्वोक्तेः उत-पातसूचके सरले इन्द्रधनुषि रोहितशब्दस्यैव वृत्तिः तेन
“इन्द्रायुधं शक्रधनस्तदेव ऋजु रोहितम्” अमरे
“सन्तानश्चधनुर्देवायुध तदृजु रोहितम्” हेमचन्द्रे च तदेव ऋजुलेत रोहितमिति व्याख्यानात न बिशिष्टनामेत्यवधेयम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजुरोहित/ ऋजु--रोहित n. the straight red bow of इन्द्रL.

"https://sa.wiktionary.org/w/index.php?title=ऋजुरोहित&oldid=493766" इत्यस्माद् प्रतिप्राप्तम्