यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूक¦ पु॰ ऋज--बा॰ ऊकङ्। देशभेदे विपाशानदी-जन्मभूमौ। ऋजूके भवा छण्--पृषो॰। आर्जीकीया तत्-प्रभवायां विपाशायाम्
“इमं मे गङ्गे! यमुने! सरस्वति!शतद्रि! स्तोमं सचतां परुष्णया। आसिक्न्यामरुद्वृधे
“वितस्तयार्जीकीये! शृणुह्या सुषोमया” ऋ॰

१० ,

७५ ,

५ ,इमामुदाहृत्य निरुक्ते आह।
“आर्जकीयां विपाडित्याहुःअजूकप्रभवा ऋजगामिनी वा” तेन विपाशानद्युत्-पत्तिस्थानमृजूक इति गम्यते।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूक m. N. of a country (in which the river विपाशाrises) Nir.

"https://sa.wiktionary.org/w/index.php?title=ऋजूक&oldid=248154" इत्यस्माद् प्रतिप्राप्तम्