यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूकरण¦ न॰ अनृजुः क्रियतेऽनेन ऋजु + अभूततद्भावेच्वि + कृ--करणे ल्युट्।

१ सरलतासम्पादनसाधने सुश्रु-तोक्ते

१ यन्त्रव्यापारभेदे।
“यन्त्रकर्म्माणि तु निर्घातनपूरण-बन्धनव्यपवर्त्तनचालनविवर्त्तनविवरणपीडनमार्गविशोधनविकर्षणाहरणोञ्छनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषणदारणर्ज्जूकरणप्रक्षालनप्रधावनप्रमार्जनानि चतुर्विंशतिः” सुश्रु॰।

२ तथाभूतव्यापारमात्रे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूकरण¦ n. (-णं) Straightening. E. ऋजु and करण making; the vowel lengthened.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूकरण/ ऋजू--करण n. the act of straightening Sus3r.

"https://sa.wiktionary.org/w/index.php?title=ऋजूकरण&oldid=248157" इत्यस्माद् प्रतिप्राप्तम्