यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजूयत्¦ त्रि॰ अजु गच्छति ऋतुं गच्छति वा ऋजु +अतु + -बा क्यच् ऋजूय--पृषो॰ तस्य जो वा शतृ।

१ ऋजु-गामिनि

२ ऋतुगामिनि च
“देवानां भद्रा सुमतिरृजूयतांदेवानां रातिरभि नो निवर्त्तताम्” ऋ॰

१ ,

८९ ,

१ , श्रुतिमा-श्रित्य
“ऋजूयतामृजुगामिनामृतुगामिनां वेति” निरुक्तम्।

"https://sa.wiktionary.org/w/index.php?title=ऋजूयत्&oldid=248175" इत्यस्माद् प्रतिप्राप्तम्