यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्रः, पुं, (ऋज् + “ऋज्रेन्द्राग्रवज्रेति” । २ । २८ ॥ उणादिसूत्रेण निपातनात् रन् गुणाभावश्च ।) नायकः । इत्युणादिकोषः ॥ (सरलगामिनि, त्रि । यथा ऋग्वेदे १ । ११७ । १४ । “युवं भुज्यु- मर्णसो निः समुद्राद्विभिरूहस्यु ऋज्रेमिरश्वैः” । “ऋज्रेभिः ऋजुगामिभिः” । इति भाष्यम्” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्रः [ṛjrḥ], A leader. दिवा हरिर्ददृशे नक्तमृज्रः Rv.9.97.9.

"https://sa.wiktionary.org/w/index.php?title=ऋज्रः&oldid=248190" इत्यस्माद् प्रतिप्राप्तम्