यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋञ्जसान¦ पु॰ ऋजि--असानच्। मेघे उज्ज्वल॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋञ्जसान¦ m. (-नः) A cloud. E. ऋजि to go, शानच् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋञ्जसान [ṛñjasāna], a.

Running towards.

Striving after. -नः A cloud.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋञ्जसान m. ( Un2. ii , 87 ) a cloud.

ऋञ्जसान mfn. to be made favourable or propitiated (by songs)

ऋञ्जसान mfn. to be celebrated RV.

"https://sa.wiktionary.org/w/index.php?title=ऋञ्जसान&oldid=248211" इत्यस्माद् प्रतिप्राप्तम्