यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणदास¦ पु॰ ऋणात् मोचनेन कृतोदासः। दासभेदे।
“गृहजातस्तथा क्रीतो लब्धोदायादुपागतः। अनाकाल-मृतस्तद्वदाहितः स्वामिना च यः। मोक्षितो महतश्च-र्णाद्युद्धे प्राप्तः पणे जितः। तवाहमित्युपगतः प्रब्रज्या-वसितः कृतः। भक्तदासश्च विज्ञेयस्तथैव बडवाहृतः। विक्रेता चात्मनःशास्त्रे दासाःपञ्चदश स्मृताः” नारदः।
“गृहे दास्याञ्जातो गृहजातः। क्रीतोमूल्येन, लब्धः प्रति-ग्रहादिना। दायादुपागतः पित्रादिदासः। अनाका-लभृतोदुर्भिक्षे यो दासत्वाय मरणाद्रक्षितः। आहितःखामिना धनग्रहणेनाधितां नीतः। ऋणमोचनेन दास-त्वमभ्युपगतः ऋणदासः” मिता॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणदास/ ऋण--दास m. " debt-slave " , one who pays his debt by becoming his creditor's slave Comm. on Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=ऋणदास&oldid=493775" इत्यस्माद् प्रतिप्राप्तम्