यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमुक्तिः, स्त्री, (ऋणस्य ऋणात् वा मुक्ति- र्मोचनं भवत्यस्मात् ।) ऋणपरिशोधनम् । तत्- पर्य्यायः । विगणनम् २ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमुक्ति¦ स्त्री ऋणान्मुच्यतेऽनया मुच--करणे क्तिन्। ऋण-शोधने त्रिका॰। ॠणमोक्षोऽप्यत्र हारा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमुक्ति¦ f. (-क्तिः) Discharge of a debt. E. ऋण and मुक्ति emancipation.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमुक्ति/ ऋण--मुक्ति f.

"https://sa.wiktionary.org/w/index.php?title=ऋणमुक्ति&oldid=493779" इत्यस्माद् प्रतिप्राप्तम्