यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋण् [ṛṇ], 8 P. To go (ऋणोति).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋण् cl.8 P. A1. ऋणोतिor अर्णोति, -णुते, आनर्ण, आनृणे, etc. ,to go , move Dha1tup. xxx , 5 (See. 4. ऋ.)

"https://sa.wiktionary.org/w/index.php?title=ऋण्&oldid=248362" इत्यस्माद् प्रतिप्राप्तम्