यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतव्या f. (scil इष्टका) , N. of particular sacrificial bricks TS. S3Br. Ka1tyS3r. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतव्या स्त्री.
(द्वि.) एक ईंट का नाम, का.श्रौ.सू. 17.4.24 (अगिन् वेदि की प्रथम, तृतीय एवं पञ्चम तह में ‘विश्व ज्योतिष्’ ईंटों के अनन्तर निक्षिप्त); -वेला (ऋतव्यायाः

"https://sa.wiktionary.org/w/index.php?title=ऋतव्या&oldid=477681" इत्यस्माद् प्रतिप्राप्तम्