यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धिः, स्त्री, (ऋध् + क्तिन् ।) अष्टवर्गान्तर्गतौषध- विशेषः तत्पर्य्यायः । योग्यम् २ सिद्धिः ३ लक्ष्मीः ४ । इत्यमरः ॥ प्राणप्रदा ५ वृष्या ६ । इति रत्न- माला ॥ प्राणदा ७ जीवदात्री ८ सिद्धा ९ योग्या १० चेतनीया ११ रथाङ्गी १२ मङ्गल्या १३ लोक- कान्ता १४ जीवश्रेष्ठा १५ यशस्या १६ । अस्याः गुणाः । मधुरत्वम् । सुस्निग्धत्वम् । अतितिक्तत्वम् । शीतलत्वम् । रुचिमेधाकारित्वम् । श्लेष्मकुष्ठकृमि- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अस्या रूपं यथा, -- “ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशयामले । श्वेतलोमान्वितः कन्दो लताजालः सरन्ध्रकः ॥ स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ववे । तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला च सा ॥ वृद्धिस्तु दक्षिणावर्त्तफला प्रोक्ता महर्षिभिः” । औषधकरणे ऋद्धिवृद्धिस्थाने वाराहीकन्दः अ- थावा बला देया । इति परिभाषा ॥ * ॥ समृद्धिः । इति मेदिनी ॥ (यथा, कुमारे २ । ५८ ॥ “परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना” ।) पार्ब्बती । इति शब्दरत्नावली ॥ (लक्ष्मीः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धि स्त्री।

ऋद्ध्याख्यौषधिः

समानार्थक:योग्य,ऋद्धि,सिद्धि,लक्ष्मी

2।4।112।2।2

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धि¦ स्त्री ऋध--भावे क्तिन्।

१ वृद्धौ

२ सम्पत्तौ

३ सिद्धौ च।
“परिच्छन्नप्रभावर्द्धिर्न मया न च विष्णुना” कुमा॰।
“ऋद्ध्या भवान् ज्योतिरिव प्रकाशते” भा॰ व॰

११

१ । कर्त्तरि क्तिच्।

४ पार्व्वत्यां शब्दरत्ना॰।

५ लक्ष्म्यां[Page1447-a+ 38]

६ देवभेदे। करणे क्तिच्।

७ ओषधिभेदे स्त्री राजनि॰। ( तल्लक्षणं यथा।
“ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः की-शयामले। श्वेतलोमान्वितः कन्दोलताजालैः सरन्ध्र-कः। स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे। तूलग्र-न्थिसमा ऋद्धिर्वामावर्त्तफला च सा। वृद्धिस्तु दक्षि-णावर्त्त फला प्रोक्ता महर्षिभिः।
“ऋद्धिर्बल्या त्रिदोषघ्नीशुक्रला मधुरा गुरुः। प्राणैश्वर्य्यकरी मूर्च्छा रक्तपित्त-विनाशिनी” भावप्र॰।
“काकोली क्षीरकाकोली जीवक-र्बभकावुभौ। तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका। निरूहेषु ययालाभमेष वर्गो विधीयते” सुश्रु॰। तयोर-लाभे वर्गमध्ये वाराही देया ऋषभशब्दे प्रमाणम्।

८ कुवे-रपत्न्याञ्च। तरौ तत्र निबध्याथ कश्यपं प्रददौ शुभा। अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च। निष्क्रयेणमया मुकः कश्यपस्तु तपोधनः। इन्द्रीदत्तस्तथेन्द्राण्यासौभाग्यार्थं ततो मम! सोमश्चाप्यथ रोहिण्या ॠद्ध्या चधनदस्तथा। एव सौभाग्यदोवृक्षः पारिजातो न सं-शयः” हरिवं॰

१२

६ ।
“ऋद्धिः कुवेरकान्ता च जलेशमहिषी तथा” हरिवं॰

१३

६ अ॰।
“सावित्री ब्र-ह्मणःसाध्वी कौशिकस्य शची सती। मार्त्तण्डेयस्य धू-मोर्ण्णा ऋद्धिर्वैश्रवणस्य च” भा॰ अनु॰

१४

६ अ॰।
“शक्रः शचीपतिर्देवोयमोधूमोर्ण्णया सह। वरुणः सहगोर्य्या च सहर्द्ध्या च धनेश्वरः” हरि॰

१५ अ॰। साऽस्या-स्ति मतुप्। ऋद्धिमत् वृद्धियुक्ते त्रि॰ स्त्रियां ङीप्।
“तमृद्धिमद्धन्धुजनाधिरूढैः” कुमा॰।
“धारागृहेष्वात-पमृद्धिमन्तः” रघुः तन्त्रोक्ते

९ खकारे।
“अथाभिधास्येत्वरितां त्वरितं फलदायिनीम्।
“तारो रमा वर्म्मवी-जमृद्धिरीशस्वरान्विता” ऋद्धिः खकारः” तन्त्रसारः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धि¦ f. (-द्धिः)
1. A medicinal plant; also सिद्धि।
2. Increase, growth.
3. Fortune, prosperity.
4. A name of the goddess PARVATI. E. ऋध to grow, &c., क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धिः [ṛddhiḥ], f. [ऋध्-भावे क्तिन्]

Growth, increase. नियमर्द्धये Bhāg.12.8.9.

Success, prosperity; affluence, good fortune. तेषामृद्धिरतीवात्र Bhāg.3.139.8.

Elevation, exaltation, greatness. संजीवितः शिशुरसौ मम चेयमृद्धिः U.2.11.

(a) Extent, magnitude, excellence; परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना Ku.2.58. (b) Grandeur, magnificence; व्यक्तर्धि वः क्रीडितम् Māl.5.22.

Supernatural power or supremacy, perfection.

Accomplishment.

Prosperity personified as the wife of Kubera.

N. of Pārvatī, and of Lakṣmī.

N. of a medicinal plant; (Mar. केवणी, मुरुडशेंग)

magic; M. W. -Comp. -काम a. desiring increase or prosperity. -साक्षात्क्रिया manifestation of supernatural power.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋद्धि f. increase , growth , prosperity , success , good fortune , wealth , abundance VS. TS. S3Br. A1s3vGr2. etc. (personified as कुवेर's wife MBh. Hariv. )

ऋद्धि f. accomplishment , perfection , supernatural power BhP. Lalit. etc.

ऋद्धि f. magic

ऋद्धि f. a kind of medicinal plant Bhpr. Car.

ऋद्धि f. N. of पार्वतीL.

ऋद्धि f. of लक्ष्मीL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of Kubera; a ब्रह्मकला; mother of नलकूबर. Br. III. 8. ४६; IV. ३५. ९४; वा. ७०. ४१.
(II)--a deity attendant on विनायक. M. २६०. ५५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṚDDHI : Varuṇa's wife. (M.B. Udyoga Parva, Chapter 117, Verse 9).


_______________________________
*3rd word in left half of page 648 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋद्धि&oldid=493833" इत्यस्माद् प्रतिप्राप्तम्