यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश, गतिस्मृत्योः । सौत्रधातुरयम् । (परं-सकं- सेट् ।) ऋश्यः । इति दुर्गादासः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश¦ हिंसायां गतौ च सौ॰ पर॰ सक॰ सेट्। अर्शति आर्शीत्आनर्श आनुशतुः अर्शः। ऋश्यः।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश m. the male of a species of antelope = the next AV. iv , 4 , 7.

"https://sa.wiktionary.org/w/index.php?title=ऋश&oldid=249018" इत्यस्माद् प्रतिप्राप्तम्