यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्यमूकः, पुं, (ऋष्यो मृगो मूको यत्र ।) पर्ब्बत- विशेषः । इति जट धरः ॥ स तु दक्षिणदेशे पम्पासरोवरकूले स्थितः । यत्र बालिभयात् सुग्री- वादयः पञ्च वानराः स्थिताः ॥ इति रामायणम् ॥ (“तावृष्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनोयौ” । इति रामायणे । ४ । १ । १२८ ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्यमूक¦ पु॰ ऋष्यो मृगो मूको यत्र।
“ऋष्यमूकस्तु पम्पायाःपुरतः पुष्पितद्रुमः” इति रामायणोक्ते पम्पासरोऽन्तिकस्थेपर्वतभेदे
“ऋष्यमूकमगात् कपिः” भट्टिः अयञ्च पर्वतःकूर्मविभागे वृह॰ दक्षिणस्थतयोक्तः
“अथ दक्षिणेनलङ्केत्युपक्रप्य
“क्रौञ्चद्वीपजटाधरकावेर्य ऋष्यमूकश्च”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्यमूक¦ m. (-कः) A mountain in the Daks'hin, the temporary abode of RAMA with the monkey-chief SUGRIVA. E. ऋष्य a deer, मूक dumb.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a hill in भारतवर्ष. भा. V. १९. १६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛṣyamūka  : m.: See Ṛśyamūka.


_______________________________
*1st word in left half of page p302_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛṣyamūka  : m.: See Ṛśyamūka.


_______________________________
*1st word in left half of page p302_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋष्यमूक&oldid=444674" इत्यस्माद् प्रतिप्राप्तम्