यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एः, पुं, (एति प्राप्नोति सर्व्वंविश्वमिति । इण् + अच् । “सर्व्वं विष्णुमयं जगत्” इति वाक्यादस्य तथा- त्वम् ॥) विष्णुः । इत्येकाक्षरकोषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एः [ēḥ], m.

N. of Viṣṇu.

The number खर्व. cf. also एः कुमारो$सुरो$रातिर्ज्ञातीयो$हित उद्धतः । आत्मा शेषो विवस्वांश्च कृतार्थो मध्वरिः शरः ॥ Enm. -ind. An interjection of (1) remembering; (2) envy; (3) compassion; (4) calling; (5) contempt or censure.

"https://sa.wiktionary.org/w/index.php?title=एः&oldid=249401" इत्यस्माद् प्रतिप्राप्तम्