यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककपाल¦ त्रि॰ एककपाले संस्कृतः अण् तस्य लुक्। एकक-पालसंस्कृते पुरोडाशादौ।
“एतं द्यावापृथिव्यमेककपालंपुरोडाशम्” शत॰ ब्र॰

२ ,

४ ,

३ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककपाल/ एक--कपाल mfn. contained in one cup , one cup-full AitBr. iii , 48 , 2 S3Br.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककपाल वि.
(एकस्मिन् कपाले संस्कृतः) एक कपाल (की आकृति) वाला (पुरोडाश), का.श्रौ.सू. 1.9.12; एक कपाल पर संस्कृत (सेंका गया)।

"https://sa.wiktionary.org/w/index.php?title=एककपाल&oldid=493878" इत्यस्माद् प्रतिप्राप्तम्