यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककर¦ त्रि॰ एकं करोति एक + कृ--
“दिवाविभेत्यादिना” पा॰ संख्यापूर्वकत्वेन अणोबाधकः ट उप॰ स॰ स्त्रियाम्ङीप्। एकमात्रकारके एवं द्विकरत्रिकरादयोऽपि तत्तत्-संख्यान्वितकारके त्रि॰ स्त्रियां ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककर¦ mfn. (-रः-रा-री-रं)
1. Making one.
2. One-handed.
3. One-rayed. E. एक and कर making, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककर/ एक--कर mf( ई)n. doing or effecting one Pa1n2. 3-2 , 21

एककर/ एक--कर mf( आ)n. one-handed , one-rayed L.

"https://sa.wiktionary.org/w/index.php?title=एककर&oldid=249426" इत्यस्माद् प्रतिप्राप्तम्