यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककाल¦ कर्म्मधारयः। एकस्मिन् काले
“एककालं चरेद्भैक्षंन प्रसज्येत विस्तरे” मनुः।
“मुनिभिर्द्विरशनमुक्तम्” इ-त्युक्तेर्भोजनस्य द्विकालिकत्वं सार्व्वजनीनं यतेस्तु भिक्षा-क्षिप्तभोजनस्य रागप्राप्ततया तदंशे विधित्वासम्भवेन ए-ककालशब्देन द्वितीयकालनिवृत्त्यर्था परिसंख्यैवेहाग-त्याश्रयणीया न च नियमः, एककालभोजनाकरणे दोषाश्रवणात्। एककालोजनकतयास्त्यस्य ठन्।
“कालाट्ठञ्” तु न भवति समासप्रतित्ययविधौ तदन्तविधेः प्रति-षेधात्। एककालिक एककालभवे त्रि॰।
“तेभ्यो लब्धेनभैक्ष्येण वर्त्तयेन्नैककालिकम्” स्मृतिः। तत्रभवः खञ्। एककालीनोऽप्यत्र त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककाल¦ m. (-लः) One or the same time. E. एक and काल time.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककाल/ एक--काल m. happening at the same time , simultaneous BhP.

"https://sa.wiktionary.org/w/index.php?title=एककाल&oldid=249444" इत्यस्माद् प्रतिप्राप्तम्