यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककुष्ठ¦ न॰ एकमसाध्यत्वात् प्रधानं कुष्ठम्। सुश्रुतोक्ते कुष्ठ-भेदे। तच्च
“एकादशक्षुद्रकुष्ठानीति” उद्दिश्य
“क्षुद्रकुष्ठा-न्यपि स्थुलारुष्कं महाकुष्ठमेककुष्ठं चर्म्मदलम् विसर्पःपरिसर्पः सिध्म विचर्चिका किटिसं पामा रकसेति” वि-भज्य
“कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्त्य-साध्यमिति” लक्षितम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककुष्ठ/ एक--कुष्ठ n. a kind of leprosy Sus3r. Car.

"https://sa.wiktionary.org/w/index.php?title=एककुष्ठ&oldid=493881" इत्यस्माद् प्रतिप्राप्तम्