यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचत्वारिंशत्¦ स्त्री एकाधिका चत्वारिंशत् शा॰ त॰। (एक-चल्लिश)

१ एकाधिकचत्वारिंशत्संख्यायां

२ तत्संख्यान्विते च बहुत्वबोधकत्वेऽपि उभयत्र नित्यैकवचनम्। एवमेकविंशति एकत्रिंशत् एकपञ्चाशत् एकषष्टि एक-सप्तति एकाशीति एकनवति इत्येते शब्दाःक्रमेण एकविं-शत्यादिसंख्यायां तदन्विते च स्त्री एकाधिकादश इत्यत्र तुआत् एकादश इति भेदः सर्वेभ्यः पूरणे डट्। एकचत्वा-रिंशादिस्तत्तत्संख्यापूरणे त्रि॰ स्त्रियां ङीप्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचत्वारिंशत्/ एक--चत्वारिंशत् f. forty-one.

"https://sa.wiktionary.org/w/index.php?title=एकचत्वारिंशत्&oldid=249512" इत्यस्माद् प्रतिप्राप्तम्