यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचरः, पुं, (एकश्चरति यः । चर + पचाद्यच् ।) हिंस्रपशुविशेषः । गण्डार इति भाषा । तत्प- र्य्यायः । वार्द्धीनसः २ गणोत्साहः ३ गण्डकः ४ । इति त्रिकाण्डशेषः ॥ (सर्पादिः । यथा, मनुः । ५ । १७ । “न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान्” । “ये एकाकिनः प्रायेण चरन्ति सर्पादयम्तानेक- चरान्” । इति तट्टीकायां कुल्लुकभट्टः ॥ (त्रि, एकाकिचारी । यूथभ्रष्टः । यथा, “अयमेकचरो- ऽभिवर्त्तते माम्” । इति किराते । १३ । ३ । “एकचरो यूथादपेतः” । इति तट्टीका ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचर¦ त्रि॰ एकः सन् चरति चर--पचा॰ अच् सुप्सुपेति स॰। एककोभूत्वा चारिणि सहायचारिणि।
“मुनिरेकचरःश्रीमान्” धर्म्मो विग्रहवानिव” भा॰ व॰

७९ अ॰।
“अनोक-शायी लघुरल्पचारश्चरन् देशानेकचरः स भिक्षुः” भा॰ आ॰

९१ अ॰।
“न भक्षयेदेकचरान् अज्ञातांश्च मृगद्विजान्” मनुः।
“ये एकाकिनः प्रायेण चरन्ति सर्पादयस्ताने-कचरान्” कुल्लू॰ अयमेकचरोऽभिवर्त्तते माम्” किरा॰।
“पृथिव्यामेकवरः परिबभ्राम” भा॰

५ ,

५ ,

३० ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचर¦ mfn. (-रः-रा-री-रं)
1. Solitary, alone.
2. Having one follower. m. (-रः) A rhinoceros. E. एक alone, and चर who goes.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचर/ एक--चर mf( आ)n. wandering or living alone , not living in company , solitary , segregarious MBh. BhP.

एकचर/ एक--चर mf( आ)n. (said of certain animals) Mn. v , 17 BhP. v , 8 , 15

एकचर/ एक--चर mf( आ)n. (N. of a thief) Katha1s.

एकचर/ एक--चर mf( आ)n. moving at the same time S3Br. iii , 8 , 3 , 17 ; 18

एकचर/ एक--चर mf( आ)n. N. of शिव-रुद्रGaut.

एकचर/ एक--चर mf( आ)n. of बल-देवL.

एकचर/ एक--चर m. a rhinoceros L.

"https://sa.wiktionary.org/w/index.php?title=एकचर&oldid=493886" इत्यस्माद् प्रतिप्राप्तम्