यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचारी, [न्] पुं, (एकः सन् चरतीति । चर् + णिनि ।) बुद्धसहचारी । इति त्रिकाण्डशेषः ॥ (एकचारिणि, त्रि ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचारिन्¦ त्रि॰ एकः सन् चरति चर--णिनि
“सुप्सुपेति” स॰। असहायचरे

१ एकचरे त्रि॰।

२ बुद्धसहचरभेदे पु॰ त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचारिन्¦ mfn. (-री-रिणी-रि) Going alone or with one follower only. m. (-री) A follower of BUDD'HA. E. एक one, चर् to go, णिनि aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचारिन्/ एक--चारिन् mfn. living alone , solitary MBh.

एकचारिन्/ एक--चारिन् m. a प्रत्येक-बुद्धL.

"https://sa.wiktionary.org/w/index.php?title=एकचारिन्&oldid=249530" इत्यस्माद् प्रतिप्राप्तम्