यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतन्त्र न.
(एकं तन्त्रम्) एक और वही कर्मकाण्डीय प्रक्रिया (राजसूय में प्रयुज्-हवींषि), का.श्रौ.सू. 15.9.1० (षड् षड् वैकतन्त्रे); 15.2.18; आश्व.श्रौ.सू. 3.1.1०।

"https://sa.wiktionary.org/w/index.php?title=एकतन्त्र&oldid=477716" इत्यस्माद् प्रतिप्राप्तम्