यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतालः, पुं, (एकस्तुल्यस्तालो मानं यत्र ।) सम- न्वितलयः । नृत्यगीतवाद्यानां साम्यं यत्र । सम- ताल इति यस्याख्या । इत्यमरमरतौ ॥ (सङ्गीत- शास्त्रे खनामख्यातः तालभेदः । त्रि, एकताल- वृक्षसमन्वितः । यथा रघौ १५ । २३ । “एकताल इवोत्पातपवनप्रेरितो गिरिः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकताल¦ पु॰ एकः समस्तालोमानं यत्र।

१ समन्वितलये, वि-च्छेदरहिते नृत्यवाद्यगीतादौ। एक एव तालोयत्र।

२ वा-द्यभेदे च (एकताला)।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकताल¦ m. (-लः) Harmony, unison, the accurate adjustment of song, dance, and instrumental music. f. (-ली) An instrument for heating time, any instrument having but one note. E. एक one, uniform, and ताल musical measure or time.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकताल/ एक--ताल m. harmony , unison (of song , dance , and instrumental music)

एकताल/ एक--ताल m. accurate adjustment

एकताल/ एक--ताल mfn. having a single palm tree (as a mountain) Ragh. xv , 23.

"https://sa.wiktionary.org/w/index.php?title=एकताल&oldid=493899" इत्यस्माद् प्रतिप्राप्तम्