यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकत्र, व्य, (एक + त्रल् ।) एकस्मिन् । इति व्याक- रणम् ॥ एकसङ्गे इति भाषा । (एकत्र निर्णीतः शास्त्रार्थो बाधकं विनान्यत्रापि प्रयुज्यते” । इति दुर्गादासः । यथा मनुः । ५ । १३६ । “एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त दातष्या मृदः शुद्धिमभीप्सता” ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकत्र¦ ind. Together, in one, in one place. E. एक and त्रल् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकत्र [ēkatra], ind. [एक-त्रल्]

In one place, in close connection.

Together, all taken together; एवमेतान्येकत्र चतुर्दश कुलानि K.136; एकत्र-अपरत्र or एकत्र on one side-on the other, here-there.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकत्र ind. in one , in one and the same MBh. Katha1s. Pan5cat. etc.

एकत्र ind. in one place , in the same place , in a single spot (with the force of the locative) MBh. Ya1jn5. Mr2icch. etc.

एकत्र ind. on the one side

एकत्र ind. (the correlative is अपरत्रor sometimes अन्यस्मिन्, on the one side - on the other side , here - there)

एकत्र ind. in one and the same place , all together Katha1s. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=एकत्र&oldid=493902" इत्यस्माद् प्रतिप्राप्तम्