यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधा, व्य, (एक + “एकाद्धोध्यमुञ” । ४ । २ । ४ ॥ इति धा ।) एकप्रकारम् । इति व्याकरणम् ॥ (यथा महाभारते अनुगीतापर्ब्बणि १४ । ४२ । ६० । “सर्व्ववित् सर्व्वभूतेषु विन्दत्यात्मानमात्मनि । एकधा बहुधा चैव विकुर्व्वाणस्ततस्ततः” ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधा¦ ind. In one way. E. एक and धाच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधा [ēkadhā], ind.

In one way.

Singly.

At once, at the same time.

Together.

Once, sometimes; cf. यः सकृद् गाः प्रापयति स एकधा प्रापयतीत्युच्यते । यो$पि सह प्रापयति सो$प्येकधा प्रापयतीति ŚB. on MS.1.2.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधा ind. simply , singly

एकधा ind. in one way , together , at once AV. TS. etc. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=एकधा&oldid=249801" इत्यस्माद् प्रतिप्राप्तम्