यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदा/ एक--पदा f. ( scil. ऋच्)a verse consisting of only one पादor quarter stanza S3Br. RPra1t.

एकपदा/ एक--पदा f. N. of the twenty-fifth lunar mansion(= पूर्व-भाद्र-पदा) VarBr2S.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदा स्त्री.
(एकं पदं यस्या सा) एक चरण (चौथाई) वाली ऋचा, आश्व.श्रौ.सू. 6.5.12; निदा.सू. 2.12ः32; ला.श्रौ.सू. 7.4.9 = सुब्रह्मण्या, जै.ब्रा. II.369।

"https://sa.wiktionary.org/w/index.php?title=एकपदा&oldid=477725" इत्यस्माद् प्रतिप्राप्तम्