यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदी, स्त्री, (एकः पादो यस्याम् । कुम्भपदीषु चेति निपातः । यद्वा संख्यासु पूर्ब्बस्येति पादस्या- न्तलोपः । पादोऽन्यतरस्यामिति ङीप् ॥ स्वाङ्गा- च्चेति ङीष् वा । पादः पत् ।) पन्थाः । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदी स्त्री।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

2।1।15।2।5

अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदी¦ स्त्री एकं गन्तुः समानं पदं तच्चिह्नमत्र गौ॰ ङीष्। पथि अमरः। तत्र हि गन्तुः पदसमानचिह्नं दृश्यतेइति तस्य तथात्वम्। एकः पादो यस्याः संख्या-पूर्वकत्वात् पाद्भावः कुम्भपद्या॰ ङीष् पद्भावश्च।

२ एक-चरणयुक्तायां स्त्रियाम्

३ एकवृत्तचतुर्थांशयुक्तायामृचि च
“गायत्र्यस्येकपदी द्विपदी त्रिपदी” श्रुतिः।
“एकपदींद्विपदीं त्रिपदीं चतुष्पपदीमष्टापदीम्” यजु॰

८ ,

३१ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदी/ एक--पदी f. ( पदी)a foot-path MBh. Das3. etc.

"https://sa.wiktionary.org/w/index.php?title=एकपदी&oldid=493916" इत्यस्माद् प्रतिप्राप्तम्