यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपर्णिका, स्त्री, (एकपर्णा + कन् । तपःसाधनार्थं पार्ब्बत्याः पत्रमात्रभक्षणात् तथात्वम् ।) दुर्गा । देवीपुराणे देवीनिरुक्तं नाम ४५ अध्यायः ॥ “अपर्णाशा निराहारा एकाशी एकपर्णिका । पाटला पाटलाहारा देवी लोकेषु गीयते” ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपर्णिका/ एक--पर्णिका f. N. of दुर्गाDevi1P.

"https://sa.wiktionary.org/w/index.php?title=एकपर्णिका&oldid=493918" इत्यस्माद् प्रतिप्राप्तम्